वैणव शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैणवः
वैणवौ
वैणवाः
सम्बोधन
वैणव
वैणवौ
वैणवाः
द्वितीया
वैणवम्
वैणवौ
वैणवान्
तृतीया
वैणवेन
वैणवाभ्याम्
वैणवैः
चतुर्थी
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
पञ्चमी
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
षष्ठी
वैणवस्य
वैणवयोः
वैणवानाम्
सप्तमी
वैणवे
वैणवयोः
वैणवेषु
 
एक
द्वि
बहु
प्रथमा
वैणवः
वैणवौ
वैणवाः
सम्बोधन
वैणव
वैणवौ
वैणवाः
द्वितीया
वैणवम्
वैणवौ
वैणवान्
तृतीया
वैणवेन
वैणवाभ्याम्
वैणवैः
चतुर्थी
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
पञ्चमी
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
षष्ठी
वैणवस्य
वैणवयोः
वैणवानाम्
सप्तमी
वैणवे
वैणवयोः
वैणवेषु


अन्याः