संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वैणवेषु ( अकारान्त पुंलिङ्गम् )' - द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैणवः
वैणवौ
वैणवाः
सम्बोधन
वैणव
वैणवौ
वैणवाः
द्वितीया
वैणवम्
वैणवौ
वैणवान्
तृतीया
वैणवेन
वैणवाभ्याम्
वैणवैः
चतुर्थी
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
पञ्चमी
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
षष्ठी
वैणवस्य
वैणवयोः
वैणवानाम्
सप्तमी
वैणवे
वैणवयोः
वैणवेषु