वैजापक शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैजापकम्
वैजापके
वैजापकानि
सम्बोधन
वैजापक
वैजापके
वैजापकानि
द्वितीया
वैजापकम्
वैजापके
वैजापकानि
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु
एक
द्वि
बहु
प्रथमा
वैजापकम्
वैजापके
वैजापकानि
सम्बोधन
वैजापक
वैजापके
वैजापकानि
द्वितीया
वैजापकम्
वैजापके
वैजापकानि
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु
अन्याः