वैजापकी शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैजापकी
वैजापक्यौ
वैजापक्यः
सम्बोधन
वैजापकि
वैजापक्यौ
वैजापक्यः
द्वितीया
वैजापकीम्
वैजापक्यौ
वैजापकीः
तृतीया
वैजापक्या
वैजापकीभ्याम्
वैजापकीभिः
चतुर्थी
वैजापक्यै
वैजापकीभ्याम्
वैजापकीभ्यः
पञ्चमी
वैजापक्याः
वैजापकीभ्याम्
वैजापकीभ्यः
षष्ठी
वैजापक्याः
वैजापक्योः
वैजापकीनाम्
सप्तमी
वैजापक्याम्
वैजापक्योः
वैजापकीषु
एक
द्वि
बहु
प्रथमा
वैजापकी
वैजापक्यौ
वैजापक्यः
सम्बोधन
वैजापकि
वैजापक्यौ
वैजापक्यः
द्वितीया
वैजापकीम्
वैजापक्यौ
वैजापकीः
तृतीया
वैजापक्या
वैजापकीभ्याम्
वैजापकीभिः
चतुर्थी
वैजापक्यै
वैजापकीभ्याम्
वैजापकीभ्यः
पञ्चमी
वैजापक्याः
वैजापकीभ्याम्
वैजापकीभ्यः
षष्ठी
वैजापक्याः
वैजापक्योः
वैजापकीनाम्
सप्तमी
वैजापक्याम्
वैजापक्योः
वैजापकीषु
अन्याः