वेष्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्यः
वेष्यौ
वेष्याः
सम्बोधन
वेष्य
वेष्यौ
वेष्याः
द्वितीया
वेष्यम्
वेष्यौ
वेष्यान्
तृतीया
वेष्येण
वेष्याभ्याम्
वेष्यैः
चतुर्थी
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
पञ्चमी
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
षष्ठी
वेष्यस्य
वेष्ययोः
वेष्याणाम्
सप्तमी
वेष्ये
वेष्ययोः
वेष्येषु
 
एक
द्वि
बहु
प्रथमा
वेष्यः
वेष्यौ
वेष्याः
सम्बोधन
वेष्य
वेष्यौ
वेष्याः
द्वितीया
वेष्यम्
वेष्यौ
वेष्यान्
तृतीया
वेष्येण
वेष्याभ्याम्
वेष्यैः
चतुर्थी
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
पञ्चमी
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
षष्ठी
वेष्यस्य
वेष्ययोः
वेष्याणाम्
सप्तमी
वेष्ये
वेष्ययोः
वेष्येषु


अन्याः