संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेष्य - अकारान्त पुंलिङ्गम्
वेष्यैः
तृतीया बहुवचनम्
वेष्यौ
प्रथमा द्विवचनम्
वेष्यः
प्रथमा एकवचनम्
वेष्याभ्याम्
चतुर्थी द्विवचनम्
वेष्यात्
पञ्चमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेष्यः
वेष्यौ
वेष्याः
सम्बोधन
वेष्य
वेष्यौ
वेष्याः
द्वितीया
वेष्यम्
वेष्यौ
वेष्यान्
तृतीया
वेष्येण
वेष्याभ्याम्
वेष्यैः
चतुर्थी
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
पञ्चमी
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
षष्ठी
वेष्यस्य
वेष्ययोः
वेष्याणाम्
सप्तमी
वेष्ये
वेष्ययोः
वेष्येषु