वेष्टित शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्टितम्
वेष्टिते
वेष्टितानि
सम्बोधन
वेष्टित
वेष्टिते
वेष्टितानि
द्वितीया
वेष्टितम्
वेष्टिते
वेष्टितानि
तृतीया
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
चतुर्थी
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
पञ्चमी
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
षष्ठी
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
सप्तमी
वेष्टिते
वेष्टितयोः
वेष्टितेषु
 
एक
द्वि
बहु
प्रथमा
वेष्टितम्
वेष्टिते
वेष्टितानि
सम्बोधन
वेष्टित
वेष्टिते
वेष्टितानि
द्वितीया
वेष्टितम्
वेष्टिते
वेष्टितानि
तृतीया
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
चतुर्थी
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
पञ्चमी
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
षष्ठी
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
सप्तमी
वेष्टिते
वेष्टितयोः
वेष्टितेषु


अन्याः