वेष्टिता शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेष्टिता
वेष्टिते
वेष्टिताः
सम्बोधन
वेष्टिते
वेष्टिते
वेष्टिताः
द्वितीया
वेष्टिताम्
वेष्टिते
वेष्टिताः
तृतीया
वेष्टितया
वेष्टिताभ्याम्
वेष्टिताभिः
चतुर्थी
वेष्टितायै
वेष्टिताभ्याम्
वेष्टिताभ्यः
पञ्चमी
वेष्टितायाः
वेष्टिताभ्याम्
वेष्टिताभ्यः
षष्ठी
वेष्टितायाः
वेष्टितयोः
वेष्टितानाम्
सप्तमी
वेष्टितायाम्
वेष्टितयोः
वेष्टितासु
एक
द्वि
बहु
प्रथमा
वेष्टिता
वेष्टिते
वेष्टिताः
सम्बोधन
वेष्टिते
वेष्टिते
वेष्टिताः
द्वितीया
वेष्टिताम्
वेष्टिते
वेष्टिताः
तृतीया
वेष्टितया
वेष्टिताभ्याम्
वेष्टिताभिः
चतुर्थी
वेष्टितायै
वेष्टिताभ्याम्
वेष्टिताभ्यः
पञ्चमी
वेष्टितायाः
वेष्टिताभ्याम्
वेष्टिताभ्यः
षष्ठी
वेष्टितायाः
वेष्टितयोः
वेष्टितानाम्
सप्तमी
वेष्टितायाम्
वेष्टितयोः
वेष्टितासु
अन्याः