वेव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
सम्बोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पञ्चमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु
 
एक
द्वि
बहु
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
सम्बोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पञ्चमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु


अन्याः