संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेव्य ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
सम्बोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पञ्चमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु