वेवित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेवितः
वेवितौ
वेविताः
सम्बोधन
वेवित
वेवितौ
वेविताः
द्वितीया
वेवितम्
वेवितौ
वेवितान्
तृतीया
वेवितेन
वेविताभ्याम्
वेवितैः
चतुर्थी
वेविताय
वेविताभ्याम्
वेवितेभ्यः
पञ्चमी
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
षष्ठी
वेवितस्य
वेवितयोः
वेवितानाम्
सप्तमी
वेविते
वेवितयोः
वेवितेषु
 
एक
द्वि
बहु
प्रथमा
वेवितः
वेवितौ
वेविताः
सम्बोधन
वेवित
वेवितौ
वेविताः
द्वितीया
वेवितम्
वेवितौ
वेवितान्
तृतीया
वेवितेन
वेविताभ्याम्
वेवितैः
चतुर्थी
वेविताय
वेविताभ्याम्
वेवितेभ्यः
पञ्चमी
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
षष्ठी
वेवितस्य
वेवितयोः
वेवितानाम्
सप्तमी
वेविते
वेवितयोः
वेवितेषु


अन्याः