वेविता शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेविता
वेविते
वेविताः
सम्बोधन
वेविते
वेविते
वेविताः
द्वितीया
वेविताम्
वेविते
वेविताः
तृतीया
वेवितया
वेविताभ्याम्
वेविताभिः
चतुर्थी
वेवितायै
वेविताभ्याम्
वेविताभ्यः
पञ्चमी
वेवितायाः
वेविताभ्याम्
वेविताभ्यः
षष्ठी
वेवितायाः
वेवितयोः
वेवितानाम्
सप्तमी
वेवितायाम्
वेवितयोः
वेवितासु
एक
द्वि
बहु
प्रथमा
वेविता
वेविते
वेविताः
सम्बोधन
वेविते
वेविते
वेविताः
द्वितीया
वेविताम्
वेविते
वेविताः
तृतीया
वेवितया
वेविताभ्याम्
वेविताभिः
चतुर्थी
वेवितायै
वेविताभ्याम्
वेविताभ्यः
पञ्चमी
वेवितायाः
वेविताभ्याम्
वेविताभ्यः
षष्ठी
वेवितायाः
वेवितयोः
वेवितानाम्
सप्तमी
वेवितायाम्
वेवितयोः
वेवितासु
अन्याः