वेवितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेवितव्यः
वेवितव्यौ
वेवितव्याः
सम्बोधन
वेवितव्य
वेवितव्यौ
वेवितव्याः
द्वितीया
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
तृतीया
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
चतुर्थी
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
पञ्चमी
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
षष्ठी
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
एक
द्वि
बहु
प्रथमा
वेवितव्यः
वेवितव्यौ
वेवितव्याः
सम्बोधन
वेवितव्य
वेवितव्यौ
वेवितव्याः
द्वितीया
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
तृतीया
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
चतुर्थी
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
पञ्चमी
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
षष्ठी
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
अन्याः