वेवितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेवितव्या
वेवितव्ये
वेवितव्याः
सम्बोधन
वेवितव्ये
वेवितव्ये
वेवितव्याः
द्वितीया
वेवितव्याम्
वेवितव्ये
वेवितव्याः
तृतीया
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
चतुर्थी
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
पञ्चमी
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
षष्ठी
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु
एक
द्वि
बहु
प्रथमा
वेवितव्या
वेवितव्ये
वेवितव्याः
सम्बोधन
वेवितव्ये
वेवितव्ये
वेवितव्याः
द्वितीया
वेवितव्याम्
वेवितव्ये
वेवितव्याः
तृतीया
वेवितव्यया
वेवितव्याभ्याम्
वेवितव्याभिः
चतुर्थी
वेवितव्यायै
वेवितव्याभ्याम्
वेवितव्याभ्यः
पञ्चमी
वेवितव्यायाः
वेवितव्याभ्याम्
वेवितव्याभ्यः
षष्ठी
वेवितव्यायाः
वेवितव्ययोः
वेवितव्यानाम्
सप्तमी
वेवितव्यायाम्
वेवितव्ययोः
वेवितव्यासु
अन्याः