वेल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
सम्बोधन
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
द्वितीया
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
तृतीया
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
चतुर्थी
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
पञ्चमी
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
षष्ठी
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
सप्तमी
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
सम्बोधन
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
द्वितीया
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
तृतीया
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
चतुर्थी
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
पञ्चमी
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
षष्ठी
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
सप्तमी
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु


अन्याः