संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेल्लनीयैः ( अकारान्त पुंलिङ्गम् )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेल्लनीयः
वेल्लनीयौ
वेल्लनीयाः
सम्बोधन
वेल्लनीय
वेल्लनीयौ
वेल्लनीयाः
द्वितीया
वेल्लनीयम्
वेल्लनीयौ
वेल्लनीयान्
तृतीया
वेल्लनीयेन
वेल्लनीयाभ्याम्
वेल्लनीयैः
चतुर्थी
वेल्लनीयाय
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
पञ्चमी
वेल्लनीयात् / वेल्लनीयाद्
वेल्लनीयाभ्याम्
वेल्लनीयेभ्यः
षष्ठी
वेल्लनीयस्य
वेल्लनीययोः
वेल्लनीयानाम्
सप्तमी
वेल्लनीये
वेल्लनीययोः
वेल्लनीयेषु