वेपक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेपकः
वेपकौ
वेपकाः
सम्बोधन
वेपक
वेपकौ
वेपकाः
द्वितीया
वेपकम्
वेपकौ
वेपकान्
तृतीया
वेपकेन
वेपकाभ्याम्
वेपकैः
चतुर्थी
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
पञ्चमी
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
षष्ठी
वेपकस्य
वेपकयोः
वेपकानाम्
सप्तमी
वेपके
वेपकयोः
वेपकेषु
 
एक
द्वि
बहु
प्रथमा
वेपकः
वेपकौ
वेपकाः
सम्बोधन
वेपक
वेपकौ
वेपकाः
द्वितीया
वेपकम्
वेपकौ
वेपकान्
तृतीया
वेपकेन
वेपकाभ्याम्
वेपकैः
चतुर्थी
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
पञ्चमी
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
षष्ठी
वेपकस्य
वेपकयोः
वेपकानाम्
सप्तमी
वेपके
वेपकयोः
वेपकेषु


अन्याः