संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
बहुवचनम्
प्रातिपदिकम्
वेपक
उत्तरम्
वेपकान्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेपकः
वेपकौ
वेपकाः
सम्बोधन
वेपक
वेपकौ
वेपकाः
द्वितीया
वेपकम्
वेपकौ
वेपकान्
तृतीया
वेपकेन
वेपकाभ्याम्
वेपकैः
चतुर्थी
वेपकाय
वेपकाभ्याम्
वेपकेभ्यः
पञ्चमी
वेपकात् / वेपकाद्
वेपकाभ्याम्
वेपकेभ्यः
षष्ठी
वेपकस्य
वेपकयोः
वेपकानाम्
सप्तमी
वेपके
वेपकयोः
वेपकेषु