वेदयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
सम्बोधन
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
द्वितीया
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
तृतीया
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
चतुर्थी
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
पञ्चमी
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
षष्ठी
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
सम्बोधन
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
द्वितीया
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
तृतीया
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
चतुर्थी
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
पञ्चमी
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
षष्ठी
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु


अन्याः