वेदयितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
सम्बोधन
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
द्वितीया
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
तृतीया
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
चतुर्थी
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
पञ्चमी
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
षष्ठी
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
एक
द्वि
बहु
प्रथमा
वेदयितव्या
वेदयितव्ये
वेदयितव्याः
सम्बोधन
वेदयितव्ये
वेदयितव्ये
वेदयितव्याः
द्वितीया
वेदयितव्याम्
वेदयितव्ये
वेदयितव्याः
तृतीया
वेदयितव्यया
वेदयितव्याभ्याम्
वेदयितव्याभिः
चतुर्थी
वेदयितव्यायै
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
पञ्चमी
वेदयितव्यायाः
वेदयितव्याभ्याम्
वेदयितव्याभ्यः
षष्ठी
वेदयितव्यायाः
वेदयितव्ययोः
वेदयितव्यानाम्
सप्तमी
वेदयितव्यायाम्
वेदयितव्ययोः
वेदयितव्यासु
अन्याः