वेथमान शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथमानम्
वेथमाने
वेथमानानि
सम्बोधन
वेथमान
वेथमाने
वेथमानानि
द्वितीया
वेथमानम्
वेथमाने
वेथमानानि
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पञ्चमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु
एक
द्वि
बहु
प्रथमा
वेथमानम्
वेथमाने
वेथमानानि
सम्बोधन
वेथमान
वेथमाने
वेथमानानि
द्वितीया
वेथमानम्
वेथमाने
वेथमानानि
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पञ्चमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु
अन्याः