वेथमाना शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथमाना
वेथमाने
वेथमानाः
सम्बोधन
वेथमाने
वेथमाने
वेथमानाः
द्वितीया
वेथमानाम्
वेथमाने
वेथमानाः
तृतीया
वेथमानया
वेथमानाभ्याम्
वेथमानाभिः
चतुर्थी
वेथमानायै
वेथमानाभ्याम्
वेथमानाभ्यः
पञ्चमी
वेथमानायाः
वेथमानाभ्याम्
वेथमानाभ्यः
षष्ठी
वेथमानायाः
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमानायाम्
वेथमानयोः
वेथमानासु
एक
द्वि
बहु
प्रथमा
वेथमाना
वेथमाने
वेथमानाः
सम्बोधन
वेथमाने
वेथमाने
वेथमानाः
द्वितीया
वेथमानाम्
वेथमाने
वेथमानाः
तृतीया
वेथमानया
वेथमानाभ्याम्
वेथमानाभिः
चतुर्थी
वेथमानायै
वेथमानाभ्याम्
वेथमानाभ्यः
पञ्चमी
वेथमानायाः
वेथमानाभ्याम्
वेथमानाभ्यः
षष्ठी
वेथमानायाः
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमानायाम्
वेथमानयोः
वेथमानासु
अन्याः