वेटितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
सम्बोधन
वेटितव्य
वेटितव्ये
वेटितव्यानि
द्वितीया
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
तृतीया
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
चतुर्थी
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
पञ्चमी
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
षष्ठी
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
सम्बोधन
वेटितव्य
वेटितव्ये
वेटितव्यानि
द्वितीया
वेटितव्यम्
वेटितव्ये
वेटितव्यानि
तृतीया
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
चतुर्थी
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
पञ्चमी
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
षष्ठी
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु


अन्याः