वेटितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेटितव्या
वेटितव्ये
वेटितव्याः
सम्बोधन
वेटितव्ये
वेटितव्ये
वेटितव्याः
द्वितीया
वेटितव्याम्
वेटितव्ये
वेटितव्याः
तृतीया
वेटितव्यया
वेटितव्याभ्याम्
वेटितव्याभिः
चतुर्थी
वेटितव्यायै
वेटितव्याभ्याम्
वेटितव्याभ्यः
पञ्चमी
वेटितव्यायाः
वेटितव्याभ्याम्
वेटितव्याभ्यः
षष्ठी
वेटितव्यायाः
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्यायाम्
वेटितव्ययोः
वेटितव्यासु
 
एक
द्वि
बहु
प्रथमा
वेटितव्या
वेटितव्ये
वेटितव्याः
सम्बोधन
वेटितव्ये
वेटितव्ये
वेटितव्याः
द्वितीया
वेटितव्याम्
वेटितव्ये
वेटितव्याः
तृतीया
वेटितव्यया
वेटितव्याभ्याम्
वेटितव्याभिः
चतुर्थी
वेटितव्यायै
वेटितव्याभ्याम्
वेटितव्याभ्यः
पञ्चमी
वेटितव्यायाः
वेटितव्याभ्याम्
वेटितव्याभ्यः
षष्ठी
वेटितव्यायाः
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्यायाम्
वेटितव्ययोः
वेटितव्यासु


अन्याः