वुङ्गित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुङ्गितम्
वुङ्गिते
वुङ्गितानि
सम्बोधन
वुङ्गित
वुङ्गिते
वुङ्गितानि
द्वितीया
वुङ्गितम्
वुङ्गिते
वुङ्गितानि
तृतीया
वुङ्गितेन
वुङ्गिताभ्याम्
वुङ्गितैः
चतुर्थी
वुङ्गिताय
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
पञ्चमी
वुङ्गितात् / वुङ्गिताद्
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
षष्ठी
वुङ्गितस्य
वुङ्गितयोः
वुङ्गितानाम्
सप्तमी
वुङ्गिते
वुङ्गितयोः
वुङ्गितेषु
 
एक
द्वि
बहु
प्रथमा
वुङ्गितम्
वुङ्गिते
वुङ्गितानि
सम्बोधन
वुङ्गित
वुङ्गिते
वुङ्गितानि
द्वितीया
वुङ्गितम्
वुङ्गिते
वुङ्गितानि
तृतीया
वुङ्गितेन
वुङ्गिताभ्याम्
वुङ्गितैः
चतुर्थी
वुङ्गिताय
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
पञ्चमी
वुङ्गितात् / वुङ्गिताद्
वुङ्गिताभ्याम्
वुङ्गितेभ्यः
षष्ठी
वुङ्गितस्य
वुङ्गितयोः
वुङ्गितानाम्
सप्तमी
वुङ्गिते
वुङ्गितयोः
वुङ्गितेषु


अन्याः