वुङ्गिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुङ्गिता
वुङ्गिते
वुङ्गिताः
सम्बोधन
वुङ्गिते
वुङ्गिते
वुङ्गिताः
द्वितीया
वुङ्गिताम्
वुङ्गिते
वुङ्गिताः
तृतीया
वुङ्गितया
वुङ्गिताभ्याम्
वुङ्गिताभिः
चतुर्थी
वुङ्गितायै
वुङ्गिताभ्याम्
वुङ्गिताभ्यः
पञ्चमी
वुङ्गितायाः
वुङ्गिताभ्याम्
वुङ्गिताभ्यः
षष्ठी
वुङ्गितायाः
वुङ्गितयोः
वुङ्गितानाम्
सप्तमी
वुङ्गितायाम्
वुङ्गितयोः
वुङ्गितासु
 
एक
द्वि
बहु
प्रथमा
वुङ्गिता
वुङ्गिते
वुङ्गिताः
सम्बोधन
वुङ्गिते
वुङ्गिते
वुङ्गिताः
द्वितीया
वुङ्गिताम्
वुङ्गिते
वुङ्गिताः
तृतीया
वुङ्गितया
वुङ्गिताभ्याम्
वुङ्गिताभिः
चतुर्थी
वुङ्गितायै
वुङ्गिताभ्याम्
वुङ्गिताभ्यः
पञ्चमी
वुङ्गितायाः
वुङ्गिताभ्याम्
वुङ्गिताभ्यः
षष्ठी
वुङ्गितायाः
वुङ्गितयोः
वुङ्गितानाम्
सप्तमी
वुङ्गितायाम्
वुङ्गितयोः
वुङ्गितासु


अन्याः