विरेचन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरेचनः
विरेचनौ
विरेचनाः
सम्बोधन
विरेचन
विरेचनौ
विरेचनाः
द्वितीया
विरेचनम्
विरेचनौ
विरेचनान्
तृतीया
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
चतुर्थी
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
पञ्चमी
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
षष्ठी
विरेचनस्य
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचने
विरेचनयोः
विरेचनेषु
एक
द्वि
बहु
प्रथमा
विरेचनः
विरेचनौ
विरेचनाः
सम्बोधन
विरेचन
विरेचनौ
विरेचनाः
द्वितीया
विरेचनम्
विरेचनौ
विरेचनान्
तृतीया
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
चतुर्थी
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
पञ्चमी
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
षष्ठी
विरेचनस्य
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचने
विरेचनयोः
विरेचनेषु
अन्याः