विरेचना शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरेचना
विरेचने
विरेचनाः
सम्बोधन
विरेचने
विरेचने
विरेचनाः
द्वितीया
विरेचनाम्
विरेचने
विरेचनाः
तृतीया
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
चतुर्थी
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
पञ्चमी
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
षष्ठी
विरेचनायाः
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचनायाम्
विरेचनयोः
विरेचनासु
एक
द्वि
बहु
प्रथमा
विरेचना
विरेचने
विरेचनाः
सम्बोधन
विरेचने
विरेचने
विरेचनाः
द्वितीया
विरेचनाम्
विरेचने
विरेचनाः
तृतीया
विरेचनया
विरेचनाभ्याम्
विरेचनाभिः
चतुर्थी
विरेचनायै
विरेचनाभ्याम्
विरेचनाभ्यः
पञ्चमी
विरेचनायाः
विरेचनाभ्याम्
विरेचनाभ्यः
षष्ठी
विरेचनायाः
विरेचनयोः
विरेचनानाम्
सप्तमी
विरेचनायाम्
विरेचनयोः
विरेचनासु
अन्याः