विरज शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विरजः
विरजौ
विरजाः
सम्बोधन
विरज
विरजौ
विरजाः
द्वितीया
विरजम्
विरजौ
विरजान्
तृतीया
विरजेन
विरजाभ्याम्
विरजैः
चतुर्थी
विरजाय
विरजाभ्याम्
विरजेभ्यः
पञ्चमी
विरजात् / विरजाद्
विरजाभ्याम्
विरजेभ्यः
षष्ठी
विरजस्य
विरजयोः
विरजानाम्
सप्तमी
विरजे
विरजयोः
विरजेषु
एक
द्वि
बहु
प्रथमा
विरजः
विरजौ
विरजाः
सम्बोधन
विरज
विरजौ
विरजाः
द्वितीया
विरजम्
विरजौ
विरजान्
तृतीया
विरजेन
विरजाभ्याम्
विरजैः
चतुर्थी
विरजाय
विरजाभ्याम्
विरजेभ्यः
पञ्चमी
विरजात् / विरजाद्
विरजाभ्याम्
विरजेभ्यः
षष्ठी
विरजस्य
विरजयोः
विरजानाम्
सप्तमी
विरजे
विरजयोः
विरजेषु
अन्याः