विजितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजितव्या
विजितव्ये
विजितव्याः
सम्बोधन
विजितव्ये
विजितव्ये
विजितव्याः
द्वितीया
विजितव्याम्
विजितव्ये
विजितव्याः
तृतीया
विजितव्यया
विजितव्याभ्याम्
विजितव्याभिः
चतुर्थी
विजितव्यायै
विजितव्याभ्याम्
विजितव्याभ्यः
पञ्चमी
विजितव्यायाः
विजितव्याभ्याम्
विजितव्याभ्यः
षष्ठी
विजितव्यायाः
विजितव्ययोः
विजितव्यानाम्
सप्तमी
विजितव्यायाम्
विजितव्ययोः
विजितव्यासु
 
एक
द्वि
बहु
प्रथमा
विजितव्या
विजितव्ये
विजितव्याः
सम्बोधन
विजितव्ये
विजितव्ये
विजितव्याः
द्वितीया
विजितव्याम्
विजितव्ये
विजितव्याः
तृतीया
विजितव्यया
विजितव्याभ्याम्
विजितव्याभिः
चतुर्थी
विजितव्यायै
विजितव्याभ्याम्
विजितव्याभ्यः
पञ्चमी
विजितव्यायाः
विजितव्याभ्याम्
विजितव्याभ्यः
षष्ठी
विजितव्यायाः
विजितव्ययोः
विजितव्यानाम्
सप्तमी
विजितव्यायाम्
विजितव्ययोः
विजितव्यासु


अन्याः