विजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विजितव्यः
विजितव्यौ
विजितव्याः
सम्बोधन
विजितव्य
विजितव्यौ
विजितव्याः
द्वितीया
विजितव्यम्
विजितव्यौ
विजितव्यान्
तृतीया
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
चतुर्थी
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
पञ्चमी
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
षष्ठी
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
सप्तमी
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
एक
द्वि
बहु
प्रथमा
विजितव्यः
विजितव्यौ
विजितव्याः
सम्बोधन
विजितव्य
विजितव्यौ
विजितव्याः
द्वितीया
विजितव्यम्
विजितव्यौ
विजितव्यान्
तृतीया
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
चतुर्थी
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
पञ्चमी
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
षष्ठी
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
सप्तमी
विजितव्ये
विजितव्ययोः
विजितव्येषु


अन्याः