वासुमत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासुमतम्
वासुमते
वासुमतानि
सम्बोधन
वासुमत
वासुमते
वासुमतानि
द्वितीया
वासुमतम्
वासुमते
वासुमतानि
तृतीया
वासुमतेन
वासुमताभ्याम्
वासुमतैः
चतुर्थी
वासुमताय
वासुमताभ्याम्
वासुमतेभ्यः
पञ्चमी
वासुमतात् / वासुमताद्
वासुमताभ्याम्
वासुमतेभ्यः
षष्ठी
वासुमतस्य
वासुमतयोः
वासुमतानाम्
सप्तमी
वासुमते
वासुमतयोः
वासुमतेषु
 
एक
द्वि
बहु
प्रथमा
वासुमतम्
वासुमते
वासुमतानि
सम्बोधन
वासुमत
वासुमते
वासुमतानि
द्वितीया
वासुमतम्
वासुमते
वासुमतानि
तृतीया
वासुमतेन
वासुमताभ्याम्
वासुमतैः
चतुर्थी
वासुमताय
वासुमताभ्याम्
वासुमतेभ्यः
पञ्चमी
वासुमतात् / वासुमताद्
वासुमताभ्याम्
वासुमतेभ्यः
षष्ठी
वासुमतस्य
वासुमतयोः
वासुमतानाम्
सप्तमी
वासुमते
वासुमतयोः
वासुमतेषु


अन्याः