वासुमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वासुमती
वासुमत्यौ
वासुमत्यः
सम्बोधन
वासुमति
वासुमत्यौ
वासुमत्यः
द्वितीया
वासुमतीम्
वासुमत्यौ
वासुमतीः
तृतीया
वासुमत्या
वासुमतीभ्याम्
वासुमतीभिः
चतुर्थी
वासुमत्यै
वासुमतीभ्याम्
वासुमतीभ्यः
पञ्चमी
वासुमत्याः
वासुमतीभ्याम्
वासुमतीभ्यः
षष्ठी
वासुमत्याः
वासुमत्योः
वासुमतीनाम्
सप्तमी
वासुमत्याम्
वासुमत्योः
वासुमतीषु
 
एक
द्वि
बहु
प्रथमा
वासुमती
वासुमत्यौ
वासुमत्यः
सम्बोधन
वासुमति
वासुमत्यौ
वासुमत्यः
द्वितीया
वासुमतीम्
वासुमत्यौ
वासुमतीः
तृतीया
वासुमत्या
वासुमतीभ्याम्
वासुमतीभिः
चतुर्थी
वासुमत्यै
वासुमतीभ्याम्
वासुमतीभ्यः
पञ्चमी
वासुमत्याः
वासुमतीभ्याम्
वासुमतीभ्यः
षष्ठी
वासुमत्याः
वासुमत्योः
वासुमतीनाम्
सप्तमी
वासुमत्याम्
वासुमत्योः
वासुमतीषु


अन्याः