वायव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायव्यम्
वायव्ये
वायव्यानि
सम्बोधन
वायव्य
वायव्ये
वायव्यानि
द्वितीया
वायव्यम्
वायव्ये
वायव्यानि
तृतीया
वायव्येन
वायव्याभ्याम्
वायव्यैः
चतुर्थी
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
पञ्चमी
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
षष्ठी
वायव्यस्य
वायव्ययोः
वायव्यानाम्
सप्तमी
वायव्ये
वायव्ययोः
वायव्येषु
 
एक
द्वि
बहु
प्रथमा
वायव्यम्
वायव्ये
वायव्यानि
सम्बोधन
वायव्य
वायव्ये
वायव्यानि
द्वितीया
वायव्यम्
वायव्ये
वायव्यानि
तृतीया
वायव्येन
वायव्याभ्याम्
वायव्यैः
चतुर्थी
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
पञ्चमी
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
षष्ठी
वायव्यस्य
वायव्ययोः
वायव्यानाम्
सप्तमी
वायव्ये
वायव्ययोः
वायव्येषु


अन्याः