वायव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायव्या
वायव्ये
वायव्याः
सम्बोधन
वायव्ये
वायव्ये
वायव्याः
द्वितीया
वायव्याम्
वायव्ये
वायव्याः
तृतीया
वायव्यया
वायव्याभ्याम्
वायव्याभिः
चतुर्थी
वायव्यायै
वायव्याभ्याम्
वायव्याभ्यः
पञ्चमी
वायव्यायाः
वायव्याभ्याम्
वायव्याभ्यः
षष्ठी
वायव्यायाः
वायव्ययोः
वायव्यानाम्
सप्तमी
वायव्यायाम्
वायव्ययोः
वायव्यासु
 
एक
द्वि
बहु
प्रथमा
वायव्या
वायव्ये
वायव्याः
सम्बोधन
वायव्ये
वायव्ये
वायव्याः
द्वितीया
वायव्याम्
वायव्ये
वायव्याः
तृतीया
वायव्यया
वायव्याभ्याम्
वायव्याभिः
चतुर्थी
वायव्यायै
वायव्याभ्याम्
वायव्याभ्यः
पञ्चमी
वायव्यायाः
वायव्याभ्याम्
वायव्याभ्यः
षष्ठी
वायव्यायाः
वायव्ययोः
वायव्यानाम्
सप्तमी
वायव्यायाम्
वायव्ययोः
वायव्यासु


अन्याः