वापि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापि
वापिनी
वापीनि
सम्बोधन
वापे / वापि
वापिनी
वापीनि
द्वितीया
वापि
वापिनी
वापीनि
तृतीया
वापिना
वापिभ्याम्
वापिभिः
चतुर्थी
वापये / वापिने
वापिभ्याम्
वापिभ्यः
पञ्चमी
वापेः / वापिनः
वापिभ्याम्
वापिभ्यः
षष्ठी
वापेः / वापिनः
वाप्योः / वापिनोः
वापीनाम्
सप्तमी
वापौ / वापिनि
वाप्योः / वापिनोः
वापिषु
 
एक
द्वि
बहु
प्रथमा
वापि
वापिनी
वापीनि
सम्बोधन
वापे / वापि
वापिनी
वापीनि
द्वितीया
वापि
वापिनी
वापीनि
तृतीया
वापिना
वापिभ्याम्
वापिभिः
चतुर्थी
वापये / वापिने
वापिभ्याम्
वापिभ्यः
पञ्चमी
वापेः / वापिनः
वापिभ्याम्
वापिभ्यः
षष्ठी
वापेः / वापिनः
वाप्योः / वापिनोः
वापीनाम्
सप्तमी
वापौ / वापिनि
वाप्योः / वापिनोः
वापिषु


अन्याः