वापि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वापिः
वापी
वापयः
सम्बोधन
वापे
वापी
वापयः
द्वितीया
वापिम्
वापी
वापीः
तृतीया
वाप्या
वापिभ्याम्
वापिभिः
चतुर्थी
वाप्यै / वापये
वापिभ्याम्
वापिभ्यः
पञ्चमी
वाप्याः / वापेः
वापिभ्याम्
वापिभ्यः
षष्ठी
वाप्याः / वापेः
वाप्योः
वापीनाम्
सप्तमी
वाप्याम् / वापौ
वाप्योः
वापिषु
 
एक
द्वि
बहु
प्रथमा
वापिः
वापी
वापयः
सम्बोधन
वापे
वापी
वापयः
द्वितीया
वापिम्
वापी
वापीः
तृतीया
वाप्या
वापिभ्याम्
वापिभिः
चतुर्थी
वाप्यै / वापये
वापिभ्याम्
वापिभ्यः
पञ्चमी
वाप्याः / वापेः
वापिभ्याम्
वापिभ्यः
षष्ठी
वाप्याः / वापेः
वाप्योः
वापीनाम्
सप्तमी
वाप्याम् / वापौ
वाप्योः
वापिषु


अन्याः