वानस्पत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानस्पत्यम्
वानस्पत्ये
वानस्पत्यानि
सम्बोधन
वानस्पत्य
वानस्पत्ये
वानस्पत्यानि
द्वितीया
वानस्पत्यम्
वानस्पत्ये
वानस्पत्यानि
तृतीया
वानस्पत्येन
वानस्पत्याभ्याम्
वानस्पत्यैः
चतुर्थी
वानस्पत्याय
वानस्पत्याभ्याम्
वानस्पत्येभ्यः
पञ्चमी
वानस्पत्यात् / वानस्पत्याद्
वानस्पत्याभ्याम्
वानस्पत्येभ्यः
षष्ठी
वानस्पत्यस्य
वानस्पत्ययोः
वानस्पत्यानाम्
सप्तमी
वानस्पत्ये
वानस्पत्ययोः
वानस्पत्येषु
 
एक
द्वि
बहु
प्रथमा
वानस्पत्यम्
वानस्पत्ये
वानस्पत्यानि
सम्बोधन
वानस्पत्य
वानस्पत्ये
वानस्पत्यानि
द्वितीया
वानस्पत्यम्
वानस्पत्ये
वानस्पत्यानि
तृतीया
वानस्पत्येन
वानस्पत्याभ्याम्
वानस्पत्यैः
चतुर्थी
वानस्पत्याय
वानस्पत्याभ्याम्
वानस्पत्येभ्यः
पञ्चमी
वानस्पत्यात् / वानस्पत्याद्
वानस्पत्याभ्याम्
वानस्पत्येभ्यः
षष्ठी
वानस्पत्यस्य
वानस्पत्ययोः
वानस्पत्यानाम्
सप्तमी
वानस्पत्ये
वानस्पत्ययोः
वानस्पत्येषु


अन्याः