वानस्पत्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानस्पत्या
वानस्पत्ये
वानस्पत्याः
सम्बोधन
वानस्पत्ये
वानस्पत्ये
वानस्पत्याः
द्वितीया
वानस्पत्याम्
वानस्पत्ये
वानस्पत्याः
तृतीया
वानस्पत्यया
वानस्पत्याभ्याम्
वानस्पत्याभिः
चतुर्थी
वानस्पत्यायै
वानस्पत्याभ्याम्
वानस्पत्याभ्यः
पञ्चमी
वानस्पत्यायाः
वानस्पत्याभ्याम्
वानस्पत्याभ्यः
षष्ठी
वानस्पत्यायाः
वानस्पत्ययोः
वानस्पत्यानाम्
सप्तमी
वानस्पत्यायाम्
वानस्पत्ययोः
वानस्पत्यासु
 
एक
द्वि
बहु
प्रथमा
वानस्पत्या
वानस्पत्ये
वानस्पत्याः
सम्बोधन
वानस्पत्ये
वानस्पत्ये
वानस्पत्याः
द्वितीया
वानस्पत्याम्
वानस्पत्ये
वानस्पत्याः
तृतीया
वानस्पत्यया
वानस्पत्याभ्याम्
वानस्पत्याभिः
चतुर्थी
वानस्पत्यायै
वानस्पत्याभ्याम्
वानस्पत्याभ्यः
पञ्चमी
वानस्पत्यायाः
वानस्पत्याभ्याम्
वानस्पत्याभ्यः
षष्ठी
वानस्पत्यायाः
वानस्पत्ययोः
वानस्पत्यानाम्
सप्तमी
वानस्पत्यायाम्
वानस्पत्ययोः
वानस्पत्यासु


अन्याः