वल्गित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गितम्
वल्गिते
वल्गितानि
सम्बोधन
वल्गित
वल्गिते
वल्गितानि
द्वितीया
वल्गितम्
वल्गिते
वल्गितानि
तृतीया
वल्गितेन
वल्गिताभ्याम्
वल्गितैः
चतुर्थी
वल्गिताय
वल्गिताभ्याम्
वल्गितेभ्यः
पञ्चमी
वल्गितात् / वल्गिताद्
वल्गिताभ्याम्
वल्गितेभ्यः
षष्ठी
वल्गितस्य
वल्गितयोः
वल्गितानाम्
सप्तमी
वल्गिते
वल्गितयोः
वल्गितेषु
 
एक
द्वि
बहु
प्रथमा
वल्गितम्
वल्गिते
वल्गितानि
सम्बोधन
वल्गित
वल्गिते
वल्गितानि
द्वितीया
वल्गितम्
वल्गिते
वल्गितानि
तृतीया
वल्गितेन
वल्गिताभ्याम्
वल्गितैः
चतुर्थी
वल्गिताय
वल्गिताभ्याम्
वल्गितेभ्यः
पञ्चमी
वल्गितात् / वल्गिताद्
वल्गिताभ्याम्
वल्गितेभ्यः
षष्ठी
वल्गितस्य
वल्गितयोः
वल्गितानाम्
सप्तमी
वल्गिते
वल्गितयोः
वल्गितेषु


अन्याः