वल्गिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गिता
वल्गिते
वल्गिताः
सम्बोधन
वल्गिते
वल्गिते
वल्गिताः
द्वितीया
वल्गिताम्
वल्गिते
वल्गिताः
तृतीया
वल्गितया
वल्गिताभ्याम्
वल्गिताभिः
चतुर्थी
वल्गितायै
वल्गिताभ्याम्
वल्गिताभ्यः
पञ्चमी
वल्गितायाः
वल्गिताभ्याम्
वल्गिताभ्यः
षष्ठी
वल्गितायाः
वल्गितयोः
वल्गितानाम्
सप्तमी
वल्गितायाम्
वल्गितयोः
वल्गितासु
 
एक
द्वि
बहु
प्रथमा
वल्गिता
वल्गिते
वल्गिताः
सम्बोधन
वल्गिते
वल्गिते
वल्गिताः
द्वितीया
वल्गिताम्
वल्गिते
वल्गिताः
तृतीया
वल्गितया
वल्गिताभ्याम्
वल्गिताभिः
चतुर्थी
वल्गितायै
वल्गिताभ्याम्
वल्गिताभ्यः
पञ्चमी
वल्गितायाः
वल्गिताभ्याम्
वल्गिताभ्यः
षष्ठी
वल्गितायाः
वल्गितयोः
वल्गितानाम्
सप्तमी
वल्गितायाम्
वल्गितयोः
वल्गितासु


अन्याः