वर्मिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्मिता
वर्मिते
वर्मिताः
सम्बोधन
वर्मिते
वर्मिते
वर्मिताः
द्वितीया
वर्मिताम्
वर्मिते
वर्मिताः
तृतीया
वर्मितया
वर्मिताभ्याम्
वर्मिताभिः
चतुर्थी
वर्मितायै
वर्मिताभ्याम्
वर्मिताभ्यः
पञ्चमी
वर्मितायाः
वर्मिताभ्याम्
वर्मिताभ्यः
षष्ठी
वर्मितायाः
वर्मितयोः
वर्मितानाम्
सप्तमी
वर्मितायाम्
वर्मितयोः
वर्मितासु
 
एक
द्वि
बहु
प्रथमा
वर्मिता
वर्मिते
वर्मिताः
सम्बोधन
वर्मिते
वर्मिते
वर्मिताः
द्वितीया
वर्मिताम्
वर्मिते
वर्मिताः
तृतीया
वर्मितया
वर्मिताभ्याम्
वर्मिताभिः
चतुर्थी
वर्मितायै
वर्मिताभ्याम्
वर्मिताभ्यः
पञ्चमी
वर्मितायाः
वर्मिताभ्याम्
वर्मिताभ्यः
षष्ठी
वर्मितायाः
वर्मितयोः
वर्मितानाम्
सप्तमी
वर्मितायाम्
वर्मितयोः
वर्मितासु


अन्याः