वर्मित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्मितम्
वर्मिते
वर्मितानि
सम्बोधन
वर्मित
वर्मिते
वर्मितानि
द्वितीया
वर्मितम्
वर्मिते
वर्मितानि
तृतीया
वर्मितेन
वर्मिताभ्याम्
वर्मितैः
चतुर्थी
वर्मिताय
वर्मिताभ्याम्
वर्मितेभ्यः
पञ्चमी
वर्मितात् / वर्मिताद्
वर्मिताभ्याम्
वर्मितेभ्यः
षष्ठी
वर्मितस्य
वर्मितयोः
वर्मितानाम्
सप्तमी
वर्मिते
वर्मितयोः
वर्मितेषु
 
एक
द्वि
बहु
प्रथमा
वर्मितम्
वर्मिते
वर्मितानि
सम्बोधन
वर्मित
वर्मिते
वर्मितानि
द्वितीया
वर्मितम्
वर्मिते
वर्मितानि
तृतीया
वर्मितेन
वर्मिताभ्याम्
वर्मितैः
चतुर्थी
वर्मिताय
वर्मिताभ्याम्
वर्मितेभ्यः
पञ्चमी
वर्मितात् / वर्मिताद्
वर्मिताभ्याम्
वर्मितेभ्यः
षष्ठी
वर्मितस्य
वर्मितयोः
वर्मितानाम्
सप्तमी
वर्मिते
वर्मितयोः
वर्मितेषु


अन्याः