वरीत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरीत्री
वरीत्र्यौ
वरीत्र्यः
सम्बोधन
वरीत्रि
वरीत्र्यौ
वरीत्र्यः
द्वितीया
वरीत्रीम्
वरीत्र्यौ
वरीत्रीः
तृतीया
वरीत्र्या
वरीत्रीभ्याम्
वरीत्रीभिः
चतुर्थी
वरीत्र्यै
वरीत्रीभ्याम्
वरीत्रीभ्यः
पञ्चमी
वरीत्र्याः
वरीत्रीभ्याम्
वरीत्रीभ्यः
षष्ठी
वरीत्र्याः
वरीत्र्योः
वरीत्रीणाम्
सप्तमी
वरीत्र्याम्
वरीत्र्योः
वरीत्रीषु
 
एक
द्वि
बहु
प्रथमा
वरीत्री
वरीत्र्यौ
वरीत्र्यः
सम्बोधन
वरीत्रि
वरीत्र्यौ
वरीत्र्यः
द्वितीया
वरीत्रीम्
वरीत्र्यौ
वरीत्रीः
तृतीया
वरीत्र्या
वरीत्रीभ्याम्
वरीत्रीभिः
चतुर्थी
वरीत्र्यै
वरीत्रीभ्याम्
वरीत्रीभ्यः
पञ्चमी
वरीत्र्याः
वरीत्रीभ्याम्
वरीत्रीभ्यः
षष्ठी
वरीत्र्याः
वरीत्र्योः
वरीत्रीणाम्
सप्तमी
वरीत्र्याम्
वरीत्र्योः
वरीत्रीषु


अन्याः