वरीतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरीतृ
वरीतृणी
वरीतॄणि
सम्बोधन
वरीतः / वरीतृ
वरीतृणी
वरीतॄणि
द्वितीया
वरीतृ
वरीतृणी
वरीतॄणि
तृतीया
वरीत्रा / वरीतृणा
वरीतृभ्याम्
वरीतृभिः
चतुर्थी
वरीत्रे / वरीतृणे
वरीतृभ्याम्
वरीतृभ्यः
पञ्चमी
वरीतुः / वरीतृणः
वरीतृभ्याम्
वरीतृभ्यः
षष्ठी
वरीतुः / वरीतृणः
वरीत्रोः / वरीतृणोः
वरीतॄणाम्
सप्तमी
वरीतरि / वरीतृणि
वरीत्रोः / वरीतृणोः
वरीतृषु
 
एक
द्वि
बहु
प्रथमा
वरीतृ
वरीतृणी
वरीतॄणि
सम्बोधन
वरीतः / वरीतृ
वरीतृणी
वरीतॄणि
द्वितीया
वरीतृ
वरीतृणी
वरीतॄणि
तृतीया
वरीत्रा / वरीतृणा
वरीतृभ्याम्
वरीतृभिः
चतुर्थी
वरीत्रे / वरीतृणे
वरीतृभ्याम्
वरीतृभ्यः
पञ्चमी
वरीतुः / वरीतृणः
वरीतृभ्याम्
वरीतृभ्यः
षष्ठी
वरीतुः / वरीतृणः
वरीत्रोः / वरीतृणोः
वरीतॄणाम्
सप्तमी
वरीतरि / वरीतृणि
वरीत्रोः / वरीतृणोः
वरीतृषु


अन्याः