वरीतव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरीतव्यम्
वरीतव्ये
वरीतव्यानि
सम्बोधन
वरीतव्य
वरीतव्ये
वरीतव्यानि
द्वितीया
वरीतव्यम्
वरीतव्ये
वरीतव्यानि
तृतीया
वरीतव्येन
वरीतव्याभ्याम्
वरीतव्यैः
चतुर्थी
वरीतव्याय
वरीतव्याभ्याम्
वरीतव्येभ्यः
पञ्चमी
वरीतव्यात् / वरीतव्याद्
वरीतव्याभ्याम्
वरीतव्येभ्यः
षष्ठी
वरीतव्यस्य
वरीतव्ययोः
वरीतव्यानाम्
सप्तमी
वरीतव्ये
वरीतव्ययोः
वरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
वरीतव्यम्
वरीतव्ये
वरीतव्यानि
सम्बोधन
वरीतव्य
वरीतव्ये
वरीतव्यानि
द्वितीया
वरीतव्यम्
वरीतव्ये
वरीतव्यानि
तृतीया
वरीतव्येन
वरीतव्याभ्याम्
वरीतव्यैः
चतुर्थी
वरीतव्याय
वरीतव्याभ्याम्
वरीतव्येभ्यः
पञ्चमी
वरीतव्यात् / वरीतव्याद्
वरीतव्याभ्याम्
वरीतव्येभ्यः
षष्ठी
वरीतव्यस्य
वरीतव्ययोः
वरीतव्यानाम्
सप्तमी
वरीतव्ये
वरीतव्ययोः
वरीतव्येषु


अन्याः