वरीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरीतव्या
वरीतव्ये
वरीतव्याः
सम्बोधन
वरीतव्ये
वरीतव्ये
वरीतव्याः
द्वितीया
वरीतव्याम्
वरीतव्ये
वरीतव्याः
तृतीया
वरीतव्यया
वरीतव्याभ्याम्
वरीतव्याभिः
चतुर्थी
वरीतव्यायै
वरीतव्याभ्याम्
वरीतव्याभ्यः
पञ्चमी
वरीतव्यायाः
वरीतव्याभ्याम्
वरीतव्याभ्यः
षष्ठी
वरीतव्यायाः
वरीतव्ययोः
वरीतव्यानाम्
सप्तमी
वरीतव्यायाम्
वरीतव्ययोः
वरीतव्यासु
 
एक
द्वि
बहु
प्रथमा
वरीतव्या
वरीतव्ये
वरीतव्याः
सम्बोधन
वरीतव्ये
वरीतव्ये
वरीतव्याः
द्वितीया
वरीतव्याम्
वरीतव्ये
वरीतव्याः
तृतीया
वरीतव्यया
वरीतव्याभ्याम्
वरीतव्याभिः
चतुर्थी
वरीतव्यायै
वरीतव्याभ्याम्
वरीतव्याभ्यः
पञ्चमी
वरीतव्यायाः
वरीतव्याभ्याम्
वरीतव्याभ्यः
षष्ठी
वरीतव्यायाः
वरीतव्ययोः
वरीतव्यानाम्
सप्तमी
वरीतव्यायाम्
वरीतव्ययोः
वरीतव्यासु


अन्याः