वरितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरिता
वरितारौ
वरितारः
सम्बोधन
वरितः
वरितारौ
वरितारः
द्वितीया
वरितारम्
वरितारौ
वरितॄन्
तृतीया
वरित्रा
वरितृभ्याम्
वरितृभिः
चतुर्थी
वरित्रे
वरितृभ्याम्
वरितृभ्यः
पञ्चमी
वरितुः
वरितृभ्याम्
वरितृभ्यः
षष्ठी
वरितुः
वरित्रोः
वरितॄणाम्
सप्तमी
वरितरि
वरित्रोः
वरितृषु
 
एक
द्वि
बहु
प्रथमा
वरिता
वरितारौ
वरितारः
सम्बोधन
वरितः
वरितारौ
वरितारः
द्वितीया
वरितारम्
वरितारौ
वरितॄन्
तृतीया
वरित्रा
वरितृभ्याम्
वरितृभिः
चतुर्थी
वरित्रे
वरितृभ्याम्
वरितृभ्यः
पञ्चमी
वरितुः
वरितृभ्याम्
वरितृभ्यः
षष्ठी
वरितुः
वरित्रोः
वरितॄणाम्
सप्तमी
वरितरि
वरित्रोः
वरितृषु


अन्याः