वरितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरितृ
वरितृणी
वरितॄणि
सम्बोधन
वरितः / वरितृ
वरितृणी
वरितॄणि
द्वितीया
वरितृ
वरितृणी
वरितॄणि
तृतीया
वरित्रा / वरितृणा
वरितृभ्याम्
वरितृभिः
चतुर्थी
वरित्रे / वरितृणे
वरितृभ्याम्
वरितृभ्यः
पञ्चमी
वरितुः / वरितृणः
वरितृभ्याम्
वरितृभ्यः
षष्ठी
वरितुः / वरितृणः
वरित्रोः / वरितृणोः
वरितॄणाम्
सप्तमी
वरितरि / वरितृणि
वरित्रोः / वरितृणोः
वरितृषु
 
एक
द्वि
बहु
प्रथमा
वरितृ
वरितृणी
वरितॄणि
सम्बोधन
वरितः / वरितृ
वरितृणी
वरितॄणि
द्वितीया
वरितृ
वरितृणी
वरितॄणि
तृतीया
वरित्रा / वरितृणा
वरितृभ्याम्
वरितृभिः
चतुर्थी
वरित्रे / वरितृणे
वरितृभ्याम्
वरितृभ्यः
पञ्चमी
वरितुः / वरितृणः
वरितृभ्याम्
वरितृभ्यः
षष्ठी
वरितुः / वरितृणः
वरित्रोः / वरितृणोः
वरितॄणाम्
सप्तमी
वरितरि / वरितृणि
वरित्रोः / वरितृणोः
वरितृषु


अन्याः