वरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरितव्यः
वरितव्यौ
वरितव्याः
सम्बोधन
वरितव्य
वरितव्यौ
वरितव्याः
द्वितीया
वरितव्यम्
वरितव्यौ
वरितव्यान्
तृतीया
वरितव्येन
वरितव्याभ्याम्
वरितव्यैः
चतुर्थी
वरितव्याय
वरितव्याभ्याम्
वरितव्येभ्यः
पञ्चमी
वरितव्यात् / वरितव्याद्
वरितव्याभ्याम्
वरितव्येभ्यः
षष्ठी
वरितव्यस्य
वरितव्ययोः
वरितव्यानाम्
सप्तमी
वरितव्ये
वरितव्ययोः
वरितव्येषु
 
एक
द्वि
बहु
प्रथमा
वरितव्यः
वरितव्यौ
वरितव्याः
सम्बोधन
वरितव्य
वरितव्यौ
वरितव्याः
द्वितीया
वरितव्यम्
वरितव्यौ
वरितव्यान्
तृतीया
वरितव्येन
वरितव्याभ्याम्
वरितव्यैः
चतुर्थी
वरितव्याय
वरितव्याभ्याम्
वरितव्येभ्यः
पञ्चमी
वरितव्यात् / वरितव्याद्
वरितव्याभ्याम्
वरितव्येभ्यः
षष्ठी
वरितव्यस्य
वरितव्ययोः
वरितव्यानाम्
सप्तमी
वरितव्ये
वरितव्ययोः
वरितव्येषु


अन्याः